सुबन्तावली ?शकलवत्

Roma

पुमान्एकद्विबहु
प्रथमाशकलवान् शकलवन्तौ शकलवन्तः
सम्बोधनम्शकलवन् शकलवन्तौ शकलवन्तः
द्वितीयाशकलवन्तम् शकलवन्तौ शकलवतः
तृतीयाशकलवता शकलवद्भ्याम् शकलवद्भिः
चतुर्थीशकलवते शकलवद्भ्याम् शकलवद्भ्यः
पञ्चमीशकलवतः शकलवद्भ्याम् शकलवद्भ्यः
षष्ठीशकलवतः शकलवतोः शकलवताम्
सप्तमीशकलवति शकलवतोः शकलवत्सु

समास शकलवत्

अव्यय ॰शकलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria