Declension table of ?śakaṭadāsa

Deva

MasculineSingularDualPlural
Nominativeśakaṭadāsaḥ śakaṭadāsau śakaṭadāsāḥ
Vocativeśakaṭadāsa śakaṭadāsau śakaṭadāsāḥ
Accusativeśakaṭadāsam śakaṭadāsau śakaṭadāsān
Instrumentalśakaṭadāsena śakaṭadāsābhyām śakaṭadāsaiḥ śakaṭadāsebhiḥ
Dativeśakaṭadāsāya śakaṭadāsābhyām śakaṭadāsebhyaḥ
Ablativeśakaṭadāsāt śakaṭadāsābhyām śakaṭadāsebhyaḥ
Genitiveśakaṭadāsasya śakaṭadāsayoḥ śakaṭadāsānām
Locativeśakaṭadāse śakaṭadāsayoḥ śakaṭadāseṣu

Compound śakaṭadāsa -

Adverb -śakaṭadāsam -śakaṭadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria