सुबन्तावली ?शकटदास

Roma

पुमान्एकद्विबहु
प्रथमाशकटदासः शकटदासौ शकटदासाः
सम्बोधनम्शकटदास शकटदासौ शकटदासाः
द्वितीयाशकटदासम् शकटदासौ शकटदासान्
तृतीयाशकटदासेन शकटदासाभ्याम् शकटदासैः शकटदासेभिः
चतुर्थीशकटदासाय शकटदासाभ्याम् शकटदासेभ्यः
पञ्चमीशकटदासात् शकटदासाभ्याम् शकटदासेभ्यः
षष्ठीशकटदासस्य शकटदासयोः शकटदासानाम्
सप्तमीशकटदासे शकटदासयोः शकटदासेषु

समास शकटदास

अव्यय ॰शकटदासम् ॰शकटदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria