Declension table of ?śakaṭabhid

Deva

MasculineSingularDualPlural
Nominativeśakaṭabhit śakaṭabhidau śakaṭabhidaḥ
Vocativeśakaṭabhit śakaṭabhidau śakaṭabhidaḥ
Accusativeśakaṭabhidam śakaṭabhidau śakaṭabhidaḥ
Instrumentalśakaṭabhidā śakaṭabhidbhyām śakaṭabhidbhiḥ
Dativeśakaṭabhide śakaṭabhidbhyām śakaṭabhidbhyaḥ
Ablativeśakaṭabhidaḥ śakaṭabhidbhyām śakaṭabhidbhyaḥ
Genitiveśakaṭabhidaḥ śakaṭabhidoḥ śakaṭabhidām
Locativeśakaṭabhidi śakaṭabhidoḥ śakaṭabhitsu

Compound śakaṭabhit -

Adverb -śakaṭabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria