सुबन्तावली ?शकटभिद्

Roma

पुमान्एकद्विबहु
प्रथमाशकटभित् शकटभिदौ शकटभिदः
सम्बोधनम्शकटभित् शकटभिदौ शकटभिदः
द्वितीयाशकटभिदम् शकटभिदौ शकटभिदः
तृतीयाशकटभिदा शकटभिद्भ्याम् शकटभिद्भिः
चतुर्थीशकटभिदे शकटभिद्भ्याम् शकटभिद्भ्यः
पञ्चमीशकटभिदः शकटभिद्भ्याम् शकटभिद्भ्यः
षष्ठीशकटभिदः शकटभिदोः शकटभिदाम्
सप्तमीशकटभिदि शकटभिदोः शकटभित्सु

समास शकटभित्

अव्यय ॰शकटभित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria