Declension table of ?śakaṭāpaṇa

Deva

MasculineSingularDualPlural
Nominativeśakaṭāpaṇaḥ śakaṭāpaṇau śakaṭāpaṇāḥ
Vocativeśakaṭāpaṇa śakaṭāpaṇau śakaṭāpaṇāḥ
Accusativeśakaṭāpaṇam śakaṭāpaṇau śakaṭāpaṇān
Instrumentalśakaṭāpaṇena śakaṭāpaṇābhyām śakaṭāpaṇaiḥ śakaṭāpaṇebhiḥ
Dativeśakaṭāpaṇāya śakaṭāpaṇābhyām śakaṭāpaṇebhyaḥ
Ablativeśakaṭāpaṇāt śakaṭāpaṇābhyām śakaṭāpaṇebhyaḥ
Genitiveśakaṭāpaṇasya śakaṭāpaṇayoḥ śakaṭāpaṇānām
Locativeśakaṭāpaṇe śakaṭāpaṇayoḥ śakaṭāpaṇeṣu

Compound śakaṭāpaṇa -

Adverb -śakaṭāpaṇam -śakaṭāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria