सुबन्तावली ?शकटापण

Roma

पुमान्एकद्विबहु
प्रथमाशकटापणः शकटापणौ शकटापणाः
सम्बोधनम्शकटापण शकटापणौ शकटापणाः
द्वितीयाशकटापणम् शकटापणौ शकटापणान्
तृतीयाशकटापणेन शकटापणाभ्याम् शकटापणैः शकटापणेभिः
चतुर्थीशकटापणाय शकटापणाभ्याम् शकटापणेभ्यः
पञ्चमीशकटापणात् शकटापणाभ्याम् शकटापणेभ्यः
षष्ठीशकटापणस्य शकटापणयोः शकटापणानाम्
सप्तमीशकटापणे शकटापणयोः शकटापणेषु

समास शकटापण

अव्यय ॰शकटापणम् ॰शकटापणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria