Declension table of ?śairṣacchedika

Deva

MasculineSingularDualPlural
Nominativeśairṣacchedikaḥ śairṣacchedikau śairṣacchedikāḥ
Vocativeśairṣacchedika śairṣacchedikau śairṣacchedikāḥ
Accusativeśairṣacchedikam śairṣacchedikau śairṣacchedikān
Instrumentalśairṣacchedikena śairṣacchedikābhyām śairṣacchedikaiḥ śairṣacchedikebhiḥ
Dativeśairṣacchedikāya śairṣacchedikābhyām śairṣacchedikebhyaḥ
Ablativeśairṣacchedikāt śairṣacchedikābhyām śairṣacchedikebhyaḥ
Genitiveśairṣacchedikasya śairṣacchedikayoḥ śairṣacchedikānām
Locativeśairṣacchedike śairṣacchedikayoḥ śairṣacchedikeṣu

Compound śairṣacchedika -

Adverb -śairṣacchedikam -śairṣacchedikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria