सुबन्तावली ?शैर्षच्छेदिक

Roma

पुमान्एकद्विबहु
प्रथमाशैर्षच्छेदिकः शैर्षच्छेदिकौ शैर्षच्छेदिकाः
सम्बोधनम्शैर्षच्छेदिक शैर्षच्छेदिकौ शैर्षच्छेदिकाः
द्वितीयाशैर्षच्छेदिकम् शैर्षच्छेदिकौ शैर्षच्छेदिकान्
तृतीयाशैर्षच्छेदिकेन शैर्षच्छेदिकाभ्याम् शैर्षच्छेदिकैः शैर्षच्छेदिकेभिः
चतुर्थीशैर्षच्छेदिकाय शैर्षच्छेदिकाभ्याम् शैर्षच्छेदिकेभ्यः
पञ्चमीशैर्षच्छेदिकात् शैर्षच्छेदिकाभ्याम् शैर्षच्छेदिकेभ्यः
षष्ठीशैर्षच्छेदिकस्य शैर्षच्छेदिकयोः शैर्षच्छेदिकानाम्
सप्तमीशैर्षच्छेदिके शैर्षच्छेदिकयोः शैर्षच्छेदिकेषु

समास शैर्षच्छेदिक

अव्यय ॰शैर्षच्छेदिकम् ॰शैर्षच्छेदिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria