Declension table of ?śailatanayātāta

Deva

MasculineSingularDualPlural
Nominativeśailatanayātātaḥ śailatanayātātau śailatanayātātāḥ
Vocativeśailatanayātāta śailatanayātātau śailatanayātātāḥ
Accusativeśailatanayātātam śailatanayātātau śailatanayātātān
Instrumentalśailatanayātātena śailatanayātātābhyām śailatanayātātaiḥ śailatanayātātebhiḥ
Dativeśailatanayātātāya śailatanayātātābhyām śailatanayātātebhyaḥ
Ablativeśailatanayātātāt śailatanayātātābhyām śailatanayātātebhyaḥ
Genitiveśailatanayātātasya śailatanayātātayoḥ śailatanayātātānām
Locativeśailatanayātāte śailatanayātātayoḥ śailatanayātāteṣu

Compound śailatanayātāta -

Adverb -śailatanayātātam -śailatanayātātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria