सुबन्तावली ?शैलतनयातात

Roma

पुमान्एकद्विबहु
प्रथमाशैलतनयातातः शैलतनयातातौ शैलतनयाताताः
सम्बोधनम्शैलतनयातात शैलतनयातातौ शैलतनयाताताः
द्वितीयाशैलतनयातातम् शैलतनयातातौ शैलतनयातातान्
तृतीयाशैलतनयातातेन शैलतनयाताताभ्याम् शैलतनयातातैः शैलतनयातातेभिः
चतुर्थीशैलतनयाताताय शैलतनयाताताभ्याम् शैलतनयातातेभ्यः
पञ्चमीशैलतनयातातात् शैलतनयाताताभ्याम् शैलतनयातातेभ्यः
षष्ठीशैलतनयातातस्य शैलतनयातातयोः शैलतनयातातानाम्
सप्तमीशैलतनयाताते शैलतनयातातयोः शैलतनयातातेषु

समास शैलतनयातात

अव्यय ॰शैलतनयातातम् ॰शैलतनयातातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria