Declension table of ?śaṅkukarṇamukha

Deva

MasculineSingularDualPlural
Nominativeśaṅkukarṇamukhaḥ śaṅkukarṇamukhau śaṅkukarṇamukhāḥ
Vocativeśaṅkukarṇamukha śaṅkukarṇamukhau śaṅkukarṇamukhāḥ
Accusativeśaṅkukarṇamukham śaṅkukarṇamukhau śaṅkukarṇamukhān
Instrumentalśaṅkukarṇamukhena śaṅkukarṇamukhābhyām śaṅkukarṇamukhaiḥ śaṅkukarṇamukhebhiḥ
Dativeśaṅkukarṇamukhāya śaṅkukarṇamukhābhyām śaṅkukarṇamukhebhyaḥ
Ablativeśaṅkukarṇamukhāt śaṅkukarṇamukhābhyām śaṅkukarṇamukhebhyaḥ
Genitiveśaṅkukarṇamukhasya śaṅkukarṇamukhayoḥ śaṅkukarṇamukhānām
Locativeśaṅkukarṇamukhe śaṅkukarṇamukhayoḥ śaṅkukarṇamukheṣu

Compound śaṅkukarṇamukha -

Adverb -śaṅkukarṇamukham -śaṅkukarṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria