सुबन्तावली ?शङ्कुकर्णमुख

Roma

पुमान्एकद्विबहु
प्रथमाशङ्कुकर्णमुखः शङ्कुकर्णमुखौ शङ्कुकर्णमुखाः
सम्बोधनम्शङ्कुकर्णमुख शङ्कुकर्णमुखौ शङ्कुकर्णमुखाः
द्वितीयाशङ्कुकर्णमुखम् शङ्कुकर्णमुखौ शङ्कुकर्णमुखान्
तृतीयाशङ्कुकर्णमुखेन शङ्कुकर्णमुखाभ्याम् शङ्कुकर्णमुखैः शङ्कुकर्णमुखेभिः
चतुर्थीशङ्कुकर्णमुखाय शङ्कुकर्णमुखाभ्याम् शङ्कुकर्णमुखेभ्यः
पञ्चमीशङ्कुकर्णमुखात् शङ्कुकर्णमुखाभ्याम् शङ्कुकर्णमुखेभ्यः
षष्ठीशङ्कुकर्णमुखस्य शङ्कुकर्णमुखयोः शङ्कुकर्णमुखानाम्
सप्तमीशङ्कुकर्णमुखे शङ्कुकर्णमुखयोः शङ्कुकर्णमुखेषु

समास शङ्कुकर्णमुख

अव्यय ॰शङ्कुकर्णमुखम् ॰शङ्कुकर्णमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria