Declension table of ?śaṅkhapuṣpīśṛtā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhapuṣpīśṛtā śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāḥ
Vocativeśaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāḥ
Accusativeśaṅkhapuṣpīśṛtām śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāḥ
Instrumentalśaṅkhapuṣpīśṛtayā śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtābhiḥ
Dativeśaṅkhapuṣpīśṛtāyai śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtābhyaḥ
Ablativeśaṅkhapuṣpīśṛtāyāḥ śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtābhyaḥ
Genitiveśaṅkhapuṣpīśṛtāyāḥ śaṅkhapuṣpīśṛtayoḥ śaṅkhapuṣpīśṛtānām
Locativeśaṅkhapuṣpīśṛtāyām śaṅkhapuṣpīśṛtayoḥ śaṅkhapuṣpīśṛtāsu

Adverb -śaṅkhapuṣpīśṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria