सुबन्तावली ?शङ्खपुष्पीशृता

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खपुष्पीशृता शङ्खपुष्पीशृते शङ्खपुष्पीशृताः
सम्बोधनम्शङ्खपुष्पीशृते शङ्खपुष्पीशृते शङ्खपुष्पीशृताः
द्वितीयाशङ्खपुष्पीशृताम् शङ्खपुष्पीशृते शङ्खपुष्पीशृताः
तृतीयाशङ्खपुष्पीशृतया शङ्खपुष्पीशृताभ्याम् शङ्खपुष्पीशृताभिः
चतुर्थीशङ्खपुष्पीशृतायै शङ्खपुष्पीशृताभ्याम् शङ्खपुष्पीशृताभ्यः
पञ्चमीशङ्खपुष्पीशृतायाः शङ्खपुष्पीशृताभ्याम् शङ्खपुष्पीशृताभ्यः
षष्ठीशङ्खपुष्पीशृतायाः शङ्खपुष्पीशृतयोः शङ्खपुष्पीशृतानाम्
सप्तमीशङ्खपुष्पीशृतायाम् शङ्खपुष्पीशृतयोः शङ्खपुष्पीशृतासु

अव्यय ॰शङ्खपुष्पीशृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria