Declension table of ?śaṅkhanūpuriṇī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhanūpuriṇī śaṅkhanūpuriṇyau śaṅkhanūpuriṇyaḥ
Vocativeśaṅkhanūpuriṇi śaṅkhanūpuriṇyau śaṅkhanūpuriṇyaḥ
Accusativeśaṅkhanūpuriṇīm śaṅkhanūpuriṇyau śaṅkhanūpuriṇīḥ
Instrumentalśaṅkhanūpuriṇyā śaṅkhanūpuriṇībhyām śaṅkhanūpuriṇībhiḥ
Dativeśaṅkhanūpuriṇyai śaṅkhanūpuriṇībhyām śaṅkhanūpuriṇībhyaḥ
Ablativeśaṅkhanūpuriṇyāḥ śaṅkhanūpuriṇībhyām śaṅkhanūpuriṇībhyaḥ
Genitiveśaṅkhanūpuriṇyāḥ śaṅkhanūpuriṇyoḥ śaṅkhanūpuriṇīnām
Locativeśaṅkhanūpuriṇyām śaṅkhanūpuriṇyoḥ śaṅkhanūpuriṇīṣu

Compound śaṅkhanūpuriṇi - śaṅkhanūpuriṇī -

Adverb -śaṅkhanūpuriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria