सुबन्तावली ?शङ्खनूपुरिणी

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खनूपुरिणी शङ्खनूपुरिण्यौ शङ्खनूपुरिण्यः
सम्बोधनम्शङ्खनूपुरिणि शङ्खनूपुरिण्यौ शङ्खनूपुरिण्यः
द्वितीयाशङ्खनूपुरिणीम् शङ्खनूपुरिण्यौ शङ्खनूपुरिणीः
तृतीयाशङ्खनूपुरिण्या शङ्खनूपुरिणीभ्याम् शङ्खनूपुरिणीभिः
चतुर्थीशङ्खनूपुरिण्यै शङ्खनूपुरिणीभ्याम् शङ्खनूपुरिणीभ्यः
पञ्चमीशङ्खनूपुरिण्याः शङ्खनूपुरिणीभ्याम् शङ्खनूपुरिणीभ्यः
षष्ठीशङ्खनूपुरिण्याः शङ्खनूपुरिण्योः शङ्खनूपुरिणीनाम्
सप्तमीशङ्खनूपुरिण्याम् शङ्खनूपुरिण्योः शङ्खनूपुरिणीषु

समास शङ्खनूपुरिणि शङ्खनूपुरिणी

अव्यय ॰शङ्खनूपुरिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria