Declension table of ?śaṅkhanakha

Deva

MasculineSingularDualPlural
Nominativeśaṅkhanakhaḥ śaṅkhanakhau śaṅkhanakhāḥ
Vocativeśaṅkhanakha śaṅkhanakhau śaṅkhanakhāḥ
Accusativeśaṅkhanakham śaṅkhanakhau śaṅkhanakhān
Instrumentalśaṅkhanakhena śaṅkhanakhābhyām śaṅkhanakhaiḥ śaṅkhanakhebhiḥ
Dativeśaṅkhanakhāya śaṅkhanakhābhyām śaṅkhanakhebhyaḥ
Ablativeśaṅkhanakhāt śaṅkhanakhābhyām śaṅkhanakhebhyaḥ
Genitiveśaṅkhanakhasya śaṅkhanakhayoḥ śaṅkhanakhānām
Locativeśaṅkhanakhe śaṅkhanakhayoḥ śaṅkhanakheṣu

Compound śaṅkhanakha -

Adverb -śaṅkhanakham -śaṅkhanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria