सुबन्तावली ?शङ्खनख

Roma

पुमान्एकद्विबहु
प्रथमाशङ्खनखः शङ्खनखौ शङ्खनखाः
सम्बोधनम्शङ्खनख शङ्खनखौ शङ्खनखाः
द्वितीयाशङ्खनखम् शङ्खनखौ शङ्खनखान्
तृतीयाशङ्खनखेन शङ्खनखाभ्याम् शङ्खनखैः शङ्खनखेभिः
चतुर्थीशङ्खनखाय शङ्खनखाभ्याम् शङ्खनखेभ्यः
पञ्चमीशङ्खनखात् शङ्खनखाभ्याम् शङ्खनखेभ्यः
षष्ठीशङ्खनखस्य शङ्खनखयोः शङ्खनखानाम्
सप्तमीशङ्खनखे शङ्खनखयोः शङ्खनखेषु

समास शङ्खनख

अव्यय ॰शङ्खनखम् ॰शङ्खनखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria