Declension table of ?śaṅkhalikhitapriya

Deva

MasculineSingularDualPlural
Nominativeśaṅkhalikhitapriyaḥ śaṅkhalikhitapriyau śaṅkhalikhitapriyāḥ
Vocativeśaṅkhalikhitapriya śaṅkhalikhitapriyau śaṅkhalikhitapriyāḥ
Accusativeśaṅkhalikhitapriyam śaṅkhalikhitapriyau śaṅkhalikhitapriyān
Instrumentalśaṅkhalikhitapriyeṇa śaṅkhalikhitapriyābhyām śaṅkhalikhitapriyaiḥ śaṅkhalikhitapriyebhiḥ
Dativeśaṅkhalikhitapriyāya śaṅkhalikhitapriyābhyām śaṅkhalikhitapriyebhyaḥ
Ablativeśaṅkhalikhitapriyāt śaṅkhalikhitapriyābhyām śaṅkhalikhitapriyebhyaḥ
Genitiveśaṅkhalikhitapriyasya śaṅkhalikhitapriyayoḥ śaṅkhalikhitapriyāṇām
Locativeśaṅkhalikhitapriye śaṅkhalikhitapriyayoḥ śaṅkhalikhitapriyeṣu

Compound śaṅkhalikhitapriya -

Adverb -śaṅkhalikhitapriyam -śaṅkhalikhitapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria