सुबन्तावली ?शङ्खलिखितप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाशङ्खलिखितप्रियः शङ्खलिखितप्रियौ शङ्खलिखितप्रियाः
सम्बोधनम्शङ्खलिखितप्रिय शङ्खलिखितप्रियौ शङ्खलिखितप्रियाः
द्वितीयाशङ्खलिखितप्रियम् शङ्खलिखितप्रियौ शङ्खलिखितप्रियान्
तृतीयाशङ्खलिखितप्रियेण शङ्खलिखितप्रियाभ्याम् शङ्खलिखितप्रियैः शङ्खलिखितप्रियेभिः
चतुर्थीशङ्खलिखितप्रियाय शङ्खलिखितप्रियाभ्याम् शङ्खलिखितप्रियेभ्यः
पञ्चमीशङ्खलिखितप्रियात् शङ्खलिखितप्रियाभ्याम् शङ्खलिखितप्रियेभ्यः
षष्ठीशङ्खलिखितप्रियस्य शङ्खलिखितप्रिययोः शङ्खलिखितप्रियाणाम्
सप्तमीशङ्खलिखितप्रिये शङ्खलिखितप्रिययोः शङ्खलिखितप्रियेषु

समास शङ्खलिखितप्रिय

अव्यय ॰शङ्खलिखितप्रियम् ॰शङ्खलिखितप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria