Declension table of ?śaṅkhacarī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhacarī śaṅkhacaryau śaṅkhacaryaḥ
Vocativeśaṅkhacari śaṅkhacaryau śaṅkhacaryaḥ
Accusativeśaṅkhacarīm śaṅkhacaryau śaṅkhacarīḥ
Instrumentalśaṅkhacaryā śaṅkhacarībhyām śaṅkhacarībhiḥ
Dativeśaṅkhacaryai śaṅkhacarībhyām śaṅkhacarībhyaḥ
Ablativeśaṅkhacaryāḥ śaṅkhacarībhyām śaṅkhacarībhyaḥ
Genitiveśaṅkhacaryāḥ śaṅkhacaryoḥ śaṅkhacarīṇām
Locativeśaṅkhacaryām śaṅkhacaryoḥ śaṅkhacarīṣu

Compound śaṅkhacari - śaṅkhacarī -

Adverb -śaṅkhacari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria