सुबन्तावली ?शङ्खचरी

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खचरी शङ्खचर्यौ शङ्खचर्यः
सम्बोधनम्शङ्खचरि शङ्खचर्यौ शङ्खचर्यः
द्वितीयाशङ्खचरीम् शङ्खचर्यौ शङ्खचरीः
तृतीयाशङ्खचर्या शङ्खचरीभ्याम् शङ्खचरीभिः
चतुर्थीशङ्खचर्यै शङ्खचरीभ्याम् शङ्खचरीभ्यः
पञ्चमीशङ्खचर्याः शङ्खचरीभ्याम् शङ्खचरीभ्यः
षष्ठीशङ्खचर्याः शङ्खचर्योः शङ्खचरीणाम्
सप्तमीशङ्खचर्याम् शङ्खचर्योः शङ्खचरीषु

समास शङ्खचरि शङ्खचरी

अव्यय ॰शङ्खचरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria