Declension table of ?śaṅkhacakravidhi

Deva

MasculineSingularDualPlural
Nominativeśaṅkhacakravidhiḥ śaṅkhacakravidhī śaṅkhacakravidhayaḥ
Vocativeśaṅkhacakravidhe śaṅkhacakravidhī śaṅkhacakravidhayaḥ
Accusativeśaṅkhacakravidhim śaṅkhacakravidhī śaṅkhacakravidhīn
Instrumentalśaṅkhacakravidhinā śaṅkhacakravidhibhyām śaṅkhacakravidhibhiḥ
Dativeśaṅkhacakravidhaye śaṅkhacakravidhibhyām śaṅkhacakravidhibhyaḥ
Ablativeśaṅkhacakravidheḥ śaṅkhacakravidhibhyām śaṅkhacakravidhibhyaḥ
Genitiveśaṅkhacakravidheḥ śaṅkhacakravidhyoḥ śaṅkhacakravidhīnām
Locativeśaṅkhacakravidhau śaṅkhacakravidhyoḥ śaṅkhacakravidhiṣu

Compound śaṅkhacakravidhi -

Adverb -śaṅkhacakravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria