सुबन्तावली ?शङ्खचक्रविधि

Roma

पुमान्एकद्विबहु
प्रथमाशङ्खचक्रविधिः शङ्खचक्रविधी शङ्खचक्रविधयः
सम्बोधनम्शङ्खचक्रविधे शङ्खचक्रविधी शङ्खचक्रविधयः
द्वितीयाशङ्खचक्रविधिम् शङ्खचक्रविधी शङ्खचक्रविधीन्
तृतीयाशङ्खचक्रविधिना शङ्खचक्रविधिभ्याम् शङ्खचक्रविधिभिः
चतुर्थीशङ्खचक्रविधये शङ्खचक्रविधिभ्याम् शङ्खचक्रविधिभ्यः
पञ्चमीशङ्खचक्रविधेः शङ्खचक्रविधिभ्याम् शङ्खचक्रविधिभ्यः
षष्ठीशङ्खचक्रविधेः शङ्खचक्रविध्योः शङ्खचक्रविधीनाम्
सप्तमीशङ्खचक्रविधौ शङ्खचक्रविध्योः शङ्खचक्रविधिषु

समास शङ्खचक्रविधि

अव्यय ॰शङ्खचक्रविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria