Declension table of ?śaṅkhacakrapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhacakrapāṇi_ā śaṅkhacakrapāṇi_e śaṅkhacakrapāṇi_āḥ
Vocativeśaṅkhacakrapāṇi_e śaṅkhacakrapāṇi_e śaṅkhacakrapāṇi_āḥ
Accusativeśaṅkhacakrapāṇi_ām śaṅkhacakrapāṇi_e śaṅkhacakrapāṇi_āḥ
Instrumentalśaṅkhacakrapāṇi_ayā śaṅkhacakrapāṇi_ābhyām śaṅkhacakrapāṇi_ābhiḥ
Dativeśaṅkhacakrapāṇi_āyai śaṅkhacakrapāṇi_ābhyām śaṅkhacakrapāṇi_ābhyaḥ
Ablativeśaṅkhacakrapāṇi_āyāḥ śaṅkhacakrapāṇi_ābhyām śaṅkhacakrapāṇi_ābhyaḥ
Genitiveśaṅkhacakrapāṇi_āyāḥ śaṅkhacakrapāṇi_ayoḥ śaṅkhacakrapāṇi_ānām
Locativeśaṅkhacakrapāṇi_āyām śaṅkhacakrapāṇi_ayoḥ śaṅkhacakrapāṇi_āsu

Adverb -śaṅkhacakrapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria