सुबन्तावली ?शङ्खचक्रपाणि आ

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खचक्रपाणि आ शङ्खचक्रपाणि ए शङ्खचक्रपाणि आः
सम्बोधनम्शङ्खचक्रपाणि ए शङ्खचक्रपाणि ए शङ्खचक्रपाणि आः
द्वितीयाशङ्खचक्रपाणि आम् शङ्खचक्रपाणि ए शङ्खचक्रपाणि आः
तृतीयाशङ्खचक्रपाणि अया शङ्खचक्रपाणि आभ्याम् शङ्खचक्रपाणि आभिः
चतुर्थीशङ्खचक्रपाणि आयै शङ्खचक्रपाणि आभ्याम् शङ्खचक्रपाणि आभ्यः
पञ्चमीशङ्खचक्रपाणि आयाः शङ्खचक्रपाणि आभ्याम् शङ्खचक्रपाणि आभ्यः
षष्ठीशङ्खचक्रपाणि आयाः शङ्खचक्रपाणि अयोः शङ्खचक्रपाणि आनाम्
सप्तमीशङ्खचक्रपाणि आयाम् शङ्खचक्रपाणि अयोः शङ्खचक्रपाणि आसु

अव्यय ॰शङ्खचक्रपाणि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria