Declension table of ?śaṅkhacakragadādharā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhacakragadādharā śaṅkhacakragadādhare śaṅkhacakragadādharāḥ
Vocativeśaṅkhacakragadādhare śaṅkhacakragadādhare śaṅkhacakragadādharāḥ
Accusativeśaṅkhacakragadādharām śaṅkhacakragadādhare śaṅkhacakragadādharāḥ
Instrumentalśaṅkhacakragadādharayā śaṅkhacakragadādharābhyām śaṅkhacakragadādharābhiḥ
Dativeśaṅkhacakragadādharāyai śaṅkhacakragadādharābhyām śaṅkhacakragadādharābhyaḥ
Ablativeśaṅkhacakragadādharāyāḥ śaṅkhacakragadādharābhyām śaṅkhacakragadādharābhyaḥ
Genitiveśaṅkhacakragadādharāyāḥ śaṅkhacakragadādharayoḥ śaṅkhacakragadādharāṇām
Locativeśaṅkhacakragadādharāyām śaṅkhacakragadādharayoḥ śaṅkhacakragadādharāsu

Adverb -śaṅkhacakragadādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria