सुबन्तावली ?शङ्खचक्रगदाधरा

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खचक्रगदाधरा शङ्खचक्रगदाधरे शङ्खचक्रगदाधराः
सम्बोधनम्शङ्खचक्रगदाधरे शङ्खचक्रगदाधरे शङ्खचक्रगदाधराः
द्वितीयाशङ्खचक्रगदाधराम् शङ्खचक्रगदाधरे शङ्खचक्रगदाधराः
तृतीयाशङ्खचक्रगदाधरया शङ्खचक्रगदाधराभ्याम् शङ्खचक्रगदाधराभिः
चतुर्थीशङ्खचक्रगदाधरायै शङ्खचक्रगदाधराभ्याम् शङ्खचक्रगदाधराभ्यः
पञ्चमीशङ्खचक्रगदाधरायाः शङ्खचक्रगदाधराभ्याम् शङ्खचक्रगदाधराभ्यः
षष्ठीशङ्खचक्रगदाधरायाः शङ्खचक्रगदाधरयोः शङ्खचक्रगदाधराणाम्
सप्तमीशङ्खचक्रगदाधरायाम् शङ्खचक्रगदाधरयोः शङ्खचक्रगदाधरासु

अव्यय ॰शङ्खचक्रगदाधरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria