Declension table of ?śaṅkhabhasman

Deva

NeuterSingularDualPlural
Nominativeśaṅkhabhasma śaṅkhabhasmanī śaṅkhabhasmāni
Vocativeśaṅkhabhasman śaṅkhabhasma śaṅkhabhasmanī śaṅkhabhasmāni
Accusativeśaṅkhabhasma śaṅkhabhasmanī śaṅkhabhasmāni
Instrumentalśaṅkhabhasmanā śaṅkhabhasmabhyām śaṅkhabhasmabhiḥ
Dativeśaṅkhabhasmane śaṅkhabhasmabhyām śaṅkhabhasmabhyaḥ
Ablativeśaṅkhabhasmanaḥ śaṅkhabhasmabhyām śaṅkhabhasmabhyaḥ
Genitiveśaṅkhabhasmanaḥ śaṅkhabhasmanoḥ śaṅkhabhasmanām
Locativeśaṅkhabhasmani śaṅkhabhasmanoḥ śaṅkhabhasmasu

Compound śaṅkhabhasma -

Adverb -śaṅkhabhasma -śaṅkhabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria