सुबन्तावली ?शङ्खभस्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशङ्खभस्म शङ्खभस्मनी शङ्खभस्मानि
सम्बोधनम्शङ्खभस्मन् शङ्खभस्म शङ्खभस्मनी शङ्खभस्मानि
द्वितीयाशङ्खभस्म शङ्खभस्मनी शङ्खभस्मानि
तृतीयाशङ्खभस्मना शङ्खभस्मभ्याम् शङ्खभस्मभिः
चतुर्थीशङ्खभस्मने शङ्खभस्मभ्याम् शङ्खभस्मभ्यः
पञ्चमीशङ्खभस्मनः शङ्खभस्मभ्याम् शङ्खभस्मभ्यः
षष्ठीशङ्खभस्मनः शङ्खभस्मनोः शङ्खभस्मनाम्
सप्तमीशङ्खभस्मनि शङ्खभस्मनोः शङ्खभस्मसु

समास शङ्खभस्म

अव्यय ॰शङ्खभस्म ॰शङ्खभस्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria