Declension table of ?śabdaśāsanavid

Deva

MasculineSingularDualPlural
Nominativeśabdaśāsanavit śabdaśāsanavidau śabdaśāsanavidaḥ
Vocativeśabdaśāsanavit śabdaśāsanavidau śabdaśāsanavidaḥ
Accusativeśabdaśāsanavidam śabdaśāsanavidau śabdaśāsanavidaḥ
Instrumentalśabdaśāsanavidā śabdaśāsanavidbhyām śabdaśāsanavidbhiḥ
Dativeśabdaśāsanavide śabdaśāsanavidbhyām śabdaśāsanavidbhyaḥ
Ablativeśabdaśāsanavidaḥ śabdaśāsanavidbhyām śabdaśāsanavidbhyaḥ
Genitiveśabdaśāsanavidaḥ śabdaśāsanavidoḥ śabdaśāsanavidām
Locativeśabdaśāsanavidi śabdaśāsanavidoḥ śabdaśāsanavitsu

Compound śabdaśāsanavit -

Adverb -śabdaśāsanavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria