सुबन्तावली ?शब्दशासनविद्

Roma

पुमान्एकद्विबहु
प्रथमाशब्दशासनवित् शब्दशासनविदौ शब्दशासनविदः
सम्बोधनम्शब्दशासनवित् शब्दशासनविदौ शब्दशासनविदः
द्वितीयाशब्दशासनविदम् शब्दशासनविदौ शब्दशासनविदः
तृतीयाशब्दशासनविदा शब्दशासनविद्भ्याम् शब्दशासनविद्भिः
चतुर्थीशब्दशासनविदे शब्दशासनविद्भ्याम् शब्दशासनविद्भ्यः
पञ्चमीशब्दशासनविदः शब्दशासनविद्भ्याम् शब्दशासनविद्भ्यः
षष्ठीशब्दशासनविदः शब्दशासनविदोः शब्दशासनविदाम्
सप्तमीशब्दशासनविदि शब्दशासनविदोः शब्दशासनवित्सु

समास शब्दशासनवित्

अव्यय ॰शब्दशासनवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria