Declension table of ?śabdatriveṇikā

Deva

FeminineSingularDualPlural
Nominativeśabdatriveṇikā śabdatriveṇike śabdatriveṇikāḥ
Vocativeśabdatriveṇike śabdatriveṇike śabdatriveṇikāḥ
Accusativeśabdatriveṇikām śabdatriveṇike śabdatriveṇikāḥ
Instrumentalśabdatriveṇikayā śabdatriveṇikābhyām śabdatriveṇikābhiḥ
Dativeśabdatriveṇikāyai śabdatriveṇikābhyām śabdatriveṇikābhyaḥ
Ablativeśabdatriveṇikāyāḥ śabdatriveṇikābhyām śabdatriveṇikābhyaḥ
Genitiveśabdatriveṇikāyāḥ śabdatriveṇikayoḥ śabdatriveṇikānām
Locativeśabdatriveṇikāyām śabdatriveṇikayoḥ śabdatriveṇikāsu

Adverb -śabdatriveṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria