सुबन्तावली ?शब्दत्रिवेणिका

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दत्रिवेणिका शब्दत्रिवेणिके शब्दत्रिवेणिकाः
सम्बोधनम्शब्दत्रिवेणिके शब्दत्रिवेणिके शब्दत्रिवेणिकाः
द्वितीयाशब्दत्रिवेणिकाम् शब्दत्रिवेणिके शब्दत्रिवेणिकाः
तृतीयाशब्दत्रिवेणिकया शब्दत्रिवेणिकाभ्याम् शब्दत्रिवेणिकाभिः
चतुर्थीशब्दत्रिवेणिकायै शब्दत्रिवेणिकाभ्याम् शब्दत्रिवेणिकाभ्यः
पञ्चमीशब्दत्रिवेणिकायाः शब्दत्रिवेणिकाभ्याम् शब्दत्रिवेणिकाभ्यः
षष्ठीशब्दत्रिवेणिकायाः शब्दत्रिवेणिकयोः शब्दत्रिवेणिकानाम्
सप्तमीशब्दत्रिवेणिकायाम् शब्दत्रिवेणिकयोः शब्दत्रिवेणिकासु

अव्यय ॰शब्दत्रिवेणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria