Declension table of ?śabdasvātantryavādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdasvātantryavādaḥ | śabdasvātantryavādau | śabdasvātantryavādāḥ |
Vocative | śabdasvātantryavāda | śabdasvātantryavādau | śabdasvātantryavādāḥ |
Accusative | śabdasvātantryavādam | śabdasvātantryavādau | śabdasvātantryavādān |
Instrumental | śabdasvātantryavādena | śabdasvātantryavādābhyām | śabdasvātantryavādaiḥ |
Dative | śabdasvātantryavādāya | śabdasvātantryavādābhyām | śabdasvātantryavādebhyaḥ |
Ablative | śabdasvātantryavādāt | śabdasvātantryavādābhyām | śabdasvātantryavādebhyaḥ |
Genitive | śabdasvātantryavādasya | śabdasvātantryavādayoḥ | śabdasvātantryavādānām |
Locative | śabdasvātantryavāde | śabdasvātantryavādayoḥ | śabdasvātantryavādeṣu |