Declension table of ?śabdasvātantryavāda

Deva

MasculineSingularDualPlural
Nominativeśabdasvātantryavādaḥ śabdasvātantryavādau śabdasvātantryavādāḥ
Vocativeśabdasvātantryavāda śabdasvātantryavādau śabdasvātantryavādāḥ
Accusativeśabdasvātantryavādam śabdasvātantryavādau śabdasvātantryavādān
Instrumentalśabdasvātantryavādena śabdasvātantryavādābhyām śabdasvātantryavādaiḥ
Dativeśabdasvātantryavādāya śabdasvātantryavādābhyām śabdasvātantryavādebhyaḥ
Ablativeśabdasvātantryavādāt śabdasvātantryavādābhyām śabdasvātantryavādebhyaḥ
Genitiveśabdasvātantryavādasya śabdasvātantryavādayoḥ śabdasvātantryavādānām
Locativeśabdasvātantryavāde śabdasvātantryavādayoḥ śabdasvātantryavādeṣu

Compound śabdasvātantryavāda -

Adverb -śabdasvātantryavādam -śabdasvātantryavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria