सुबन्तावली ?शब्दस्वातन्त्र्यवाद

Roma

पुमान्एकद्विबहु
प्रथमाशब्दस्वातन्त्र्यवादः शब्दस्वातन्त्र्यवादौ शब्दस्वातन्त्र्यवादाः
सम्बोधनम्शब्दस्वातन्त्र्यवाद शब्दस्वातन्त्र्यवादौ शब्दस्वातन्त्र्यवादाः
द्वितीयाशब्दस्वातन्त्र्यवादम् शब्दस्वातन्त्र्यवादौ शब्दस्वातन्त्र्यवादान्
तृतीयाशब्दस्वातन्त्र्यवादेन शब्दस्वातन्त्र्यवादाभ्याम् शब्दस्वातन्त्र्यवादैः शब्दस्वातन्त्र्यवादेभिः
चतुर्थीशब्दस्वातन्त्र्यवादाय शब्दस्वातन्त्र्यवादाभ्याम् शब्दस्वातन्त्र्यवादेभ्यः
पञ्चमीशब्दस्वातन्त्र्यवादात् शब्दस्वातन्त्र्यवादाभ्याम् शब्दस्वातन्त्र्यवादेभ्यः
षष्ठीशब्दस्वातन्त्र्यवादस्य शब्दस्वातन्त्र्यवादयोः शब्दस्वातन्त्र्यवादानाम्
सप्तमीशब्दस्वातन्त्र्यवादे शब्दस्वातन्त्र्यवादयोः शब्दस्वातन्त्र्यवादेषु

समास शब्दस्वातन्त्र्यवाद

अव्यय ॰शब्दस्वातन्त्र्यवादम् ॰शब्दस्वातन्त्र्यवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria