Declension table of ?śabdacintāmaṇivṛtti

Deva

FeminineSingularDualPlural
Nominativeśabdacintāmaṇivṛttiḥ śabdacintāmaṇivṛttī śabdacintāmaṇivṛttayaḥ
Vocativeśabdacintāmaṇivṛtte śabdacintāmaṇivṛttī śabdacintāmaṇivṛttayaḥ
Accusativeśabdacintāmaṇivṛttim śabdacintāmaṇivṛttī śabdacintāmaṇivṛttīḥ
Instrumentalśabdacintāmaṇivṛttyā śabdacintāmaṇivṛttibhyām śabdacintāmaṇivṛttibhiḥ
Dativeśabdacintāmaṇivṛttyai śabdacintāmaṇivṛttaye śabdacintāmaṇivṛttibhyām śabdacintāmaṇivṛttibhyaḥ
Ablativeśabdacintāmaṇivṛttyāḥ śabdacintāmaṇivṛtteḥ śabdacintāmaṇivṛttibhyām śabdacintāmaṇivṛttibhyaḥ
Genitiveśabdacintāmaṇivṛttyāḥ śabdacintāmaṇivṛtteḥ śabdacintāmaṇivṛttyoḥ śabdacintāmaṇivṛttīnām
Locativeśabdacintāmaṇivṛttyām śabdacintāmaṇivṛttau śabdacintāmaṇivṛttyoḥ śabdacintāmaṇivṛttiṣu

Compound śabdacintāmaṇivṛtti -

Adverb -śabdacintāmaṇivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria