सुबन्तावली ?शब्दचिन्तामणिवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दचिन्तामणिवृत्तिः शब्दचिन्तामणिवृत्ती शब्दचिन्तामणिवृत्तयः
सम्बोधनम्शब्दचिन्तामणिवृत्ते शब्दचिन्तामणिवृत्ती शब्दचिन्तामणिवृत्तयः
द्वितीयाशब्दचिन्तामणिवृत्तिम् शब्दचिन्तामणिवृत्ती शब्दचिन्तामणिवृत्तीः
तृतीयाशब्दचिन्तामणिवृत्त्या शब्दचिन्तामणिवृत्तिभ्याम् शब्दचिन्तामणिवृत्तिभिः
चतुर्थीशब्दचिन्तामणिवृत्त्यै शब्दचिन्तामणिवृत्तये शब्दचिन्तामणिवृत्तिभ्याम् शब्दचिन्तामणिवृत्तिभ्यः
पञ्चमीशब्दचिन्तामणिवृत्त्याः शब्दचिन्तामणिवृत्तेः शब्दचिन्तामणिवृत्तिभ्याम् शब्दचिन्तामणिवृत्तिभ्यः
षष्ठीशब्दचिन्तामणिवृत्त्याः शब्दचिन्तामणिवृत्तेः शब्दचिन्तामणिवृत्त्योः शब्दचिन्तामणिवृत्तीनाम्
सप्तमीशब्दचिन्तामणिवृत्त्याम् शब्दचिन्तामणिवृत्तौ शब्दचिन्तामणिवृत्त्योः शब्दचिन्तामणिवृत्तिषु

समास शब्दचिन्तामणिवृत्ति

अव्यय ॰शब्दचिन्तामणिवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria