Declension table of ?śabdārṇavacandrikā

Deva

FeminineSingularDualPlural
Nominativeśabdārṇavacandrikā śabdārṇavacandrike śabdārṇavacandrikāḥ
Vocativeśabdārṇavacandrike śabdārṇavacandrike śabdārṇavacandrikāḥ
Accusativeśabdārṇavacandrikām śabdārṇavacandrike śabdārṇavacandrikāḥ
Instrumentalśabdārṇavacandrikayā śabdārṇavacandrikābhyām śabdārṇavacandrikābhiḥ
Dativeśabdārṇavacandrikāyai śabdārṇavacandrikābhyām śabdārṇavacandrikābhyaḥ
Ablativeśabdārṇavacandrikāyāḥ śabdārṇavacandrikābhyām śabdārṇavacandrikābhyaḥ
Genitiveśabdārṇavacandrikāyāḥ śabdārṇavacandrikayoḥ śabdārṇavacandrikāṇām
Locativeśabdārṇavacandrikāyām śabdārṇavacandrikayoḥ śabdārṇavacandrikāsu

Adverb -śabdārṇavacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria