सुबन्तावली ?शब्दार्णवचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाशब्दार्णवचन्द्रिका शब्दार्णवचन्द्रिके शब्दार्णवचन्द्रिकाः
सम्बोधनम्शब्दार्णवचन्द्रिके शब्दार्णवचन्द्रिके शब्दार्णवचन्द्रिकाः
द्वितीयाशब्दार्णवचन्द्रिकाम् शब्दार्णवचन्द्रिके शब्दार्णवचन्द्रिकाः
तृतीयाशब्दार्णवचन्द्रिकया शब्दार्णवचन्द्रिकाभ्याम् शब्दार्णवचन्द्रिकाभिः
चतुर्थीशब्दार्णवचन्द्रिकायै शब्दार्णवचन्द्रिकाभ्याम् शब्दार्णवचन्द्रिकाभ्यः
पञ्चमीशब्दार्णवचन्द्रिकायाः शब्दार्णवचन्द्रिकाभ्याम् शब्दार्णवचन्द्रिकाभ्यः
षष्ठीशब्दार्णवचन्द्रिकायाः शब्दार्णवचन्द्रिकयोः शब्दार्णवचन्द्रिकाणाम्
सप्तमीशब्दार्णवचन्द्रिकायाम् शब्दार्णवचन्द्रिकयोः शब्दार्णवचन्द्रिकासु

अव्यय ॰शब्दार्णवचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria