Declension table of ?śabdādhyāhāra

Deva

MasculineSingularDualPlural
Nominativeśabdādhyāhāraḥ śabdādhyāhārau śabdādhyāhārāḥ
Vocativeśabdādhyāhāra śabdādhyāhārau śabdādhyāhārāḥ
Accusativeśabdādhyāhāram śabdādhyāhārau śabdādhyāhārān
Instrumentalśabdādhyāhāreṇa śabdādhyāhārābhyām śabdādhyāhāraiḥ śabdādhyāhārebhiḥ
Dativeśabdādhyāhārāya śabdādhyāhārābhyām śabdādhyāhārebhyaḥ
Ablativeśabdādhyāhārāt śabdādhyāhārābhyām śabdādhyāhārebhyaḥ
Genitiveśabdādhyāhārasya śabdādhyāhārayoḥ śabdādhyāhārāṇām
Locativeśabdādhyāhāre śabdādhyāhārayoḥ śabdādhyāhāreṣu

Compound śabdādhyāhāra -

Adverb -śabdādhyāhāram -śabdādhyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria