सुबन्तावली ?शब्दाध्याहार

Roma

पुमान्एकद्विबहु
प्रथमाशब्दाध्याहारः शब्दाध्याहारौ शब्दाध्याहाराः
सम्बोधनम्शब्दाध्याहार शब्दाध्याहारौ शब्दाध्याहाराः
द्वितीयाशब्दाध्याहारम् शब्दाध्याहारौ शब्दाध्याहारान्
तृतीयाशब्दाध्याहारेण शब्दाध्याहाराभ्याम् शब्दाध्याहारैः शब्दाध्याहारेभिः
चतुर्थीशब्दाध्याहाराय शब्दाध्याहाराभ्याम् शब्दाध्याहारेभ्यः
पञ्चमीशब्दाध्याहारात् शब्दाध्याहाराभ्याम् शब्दाध्याहारेभ्यः
षष्ठीशब्दाध्याहारस्य शब्दाध्याहारयोः शब्दाध्याहाराणाम्
सप्तमीशब्दाध्याहारे शब्दाध्याहारयोः शब्दाध्याहारेषु

समास शब्दाध्याहार

अव्यय ॰शब्दाध्याहारम् ॰शब्दाध्याहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria