Declension table of ?śāśvatānanda

Deva

MasculineSingularDualPlural
Nominativeśāśvatānandaḥ śāśvatānandau śāśvatānandāḥ
Vocativeśāśvatānanda śāśvatānandau śāśvatānandāḥ
Accusativeśāśvatānandam śāśvatānandau śāśvatānandān
Instrumentalśāśvatānandena śāśvatānandābhyām śāśvatānandaiḥ śāśvatānandebhiḥ
Dativeśāśvatānandāya śāśvatānandābhyām śāśvatānandebhyaḥ
Ablativeśāśvatānandāt śāśvatānandābhyām śāśvatānandebhyaḥ
Genitiveśāśvatānandasya śāśvatānandayoḥ śāśvatānandānām
Locativeśāśvatānande śāśvatānandayoḥ śāśvatānandeṣu

Compound śāśvatānanda -

Adverb -śāśvatānandam -śāśvatānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria