सुबन्तावली ?शाश्वतानन्द

Roma

पुमान्एकद्विबहु
प्रथमाशाश्वतानन्दः शाश्वतानन्दौ शाश्वतानन्दाः
सम्बोधनम्शाश्वतानन्द शाश्वतानन्दौ शाश्वतानन्दाः
द्वितीयाशाश्वतानन्दम् शाश्वतानन्दौ शाश्वतानन्दान्
तृतीयाशाश्वतानन्देन शाश्वतानन्दाभ्याम् शाश्वतानन्दैः शाश्वतानन्देभिः
चतुर्थीशाश्वतानन्दाय शाश्वतानन्दाभ्याम् शाश्वतानन्देभ्यः
पञ्चमीशाश्वतानन्दात् शाश्वतानन्दाभ्याम् शाश्वतानन्देभ्यः
षष्ठीशाश्वतानन्दस्य शाश्वतानन्दयोः शाश्वतानन्दानाम्
सप्तमीशाश्वतानन्दे शाश्वतानन्दयोः शाश्वतानन्देषु

समास शाश्वतानन्द

अव्यय ॰शाश्वतानन्दम् ॰शाश्वतानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria