Declension table of ?śātakratava

Deva

MasculineSingularDualPlural
Nominativeśātakratavaḥ śātakratavau śātakratavāḥ
Vocativeśātakratava śātakratavau śātakratavāḥ
Accusativeśātakratavam śātakratavau śātakratavān
Instrumentalśātakratavena śātakratavābhyām śātakratavaiḥ śātakratavebhiḥ
Dativeśātakratavāya śātakratavābhyām śātakratavebhyaḥ
Ablativeśātakratavāt śātakratavābhyām śātakratavebhyaḥ
Genitiveśātakratavasya śātakratavayoḥ śātakratavānām
Locativeśātakratave śātakratavayoḥ śātakrataveṣu

Compound śātakratava -

Adverb -śātakratavam -śātakratavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria