सुबन्तावली ?शातक्रतव

Roma

पुमान्एकद्विबहु
प्रथमाशातक्रतवः शातक्रतवौ शातक्रतवाः
सम्बोधनम्शातक्रतव शातक्रतवौ शातक्रतवाः
द्वितीयाशातक्रतवम् शातक्रतवौ शातक्रतवान्
तृतीयाशातक्रतवेन शातक्रतवाभ्याम् शातक्रतवैः शातक्रतवेभिः
चतुर्थीशातक्रतवाय शातक्रतवाभ्याम् शातक्रतवेभ्यः
पञ्चमीशातक्रतवात् शातक्रतवाभ्याम् शातक्रतवेभ्यः
षष्ठीशातक्रतवस्य शातक्रतवयोः शातक्रतवानाम्
सप्तमीशातक्रतवे शातक्रतवयोः शातक्रतवेषु

समास शातक्रतव

अव्यय ॰शातक्रतवम् ॰शातक्रतवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria