Declension table of ?śāstravimukha

Deva

MasculineSingularDualPlural
Nominativeśāstravimukhaḥ śāstravimukhau śāstravimukhāḥ
Vocativeśāstravimukha śāstravimukhau śāstravimukhāḥ
Accusativeśāstravimukham śāstravimukhau śāstravimukhān
Instrumentalśāstravimukheṇa śāstravimukhābhyām śāstravimukhaiḥ śāstravimukhebhiḥ
Dativeśāstravimukhāya śāstravimukhābhyām śāstravimukhebhyaḥ
Ablativeśāstravimukhāt śāstravimukhābhyām śāstravimukhebhyaḥ
Genitiveśāstravimukhasya śāstravimukhayoḥ śāstravimukhāṇām
Locativeśāstravimukhe śāstravimukhayoḥ śāstravimukheṣu

Compound śāstravimukha -

Adverb -śāstravimukham -śāstravimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria