सुबन्तावली ?शास्त्रविमुख

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रविमुखः शास्त्रविमुखौ शास्त्रविमुखाः
सम्बोधनम्शास्त्रविमुख शास्त्रविमुखौ शास्त्रविमुखाः
द्वितीयाशास्त्रविमुखम् शास्त्रविमुखौ शास्त्रविमुखान्
तृतीयाशास्त्रविमुखेण शास्त्रविमुखाभ्याम् शास्त्रविमुखैः शास्त्रविमुखेभिः
चतुर्थीशास्त्रविमुखाय शास्त्रविमुखाभ्याम् शास्त्रविमुखेभ्यः
पञ्चमीशास्त्रविमुखात् शास्त्रविमुखाभ्याम् शास्त्रविमुखेभ्यः
षष्ठीशास्त्रविमुखस्य शास्त्रविमुखयोः शास्त्रविमुखाणाम्
सप्तमीशास्त्रविमुखे शास्त्रविमुखयोः शास्त्रविमुखेषु

समास शास्त्रविमुख

अव्यय ॰शास्त्रविमुखम् ॰शास्त्रविमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria