Declension table of ?śāstrakovida

Deva

MasculineSingularDualPlural
Nominativeśāstrakovidaḥ śāstrakovidau śāstrakovidāḥ
Vocativeśāstrakovida śāstrakovidau śāstrakovidāḥ
Accusativeśāstrakovidam śāstrakovidau śāstrakovidān
Instrumentalśāstrakovidena śāstrakovidābhyām śāstrakovidaiḥ śāstrakovidebhiḥ
Dativeśāstrakovidāya śāstrakovidābhyām śāstrakovidebhyaḥ
Ablativeśāstrakovidāt śāstrakovidābhyām śāstrakovidebhyaḥ
Genitiveśāstrakovidasya śāstrakovidayoḥ śāstrakovidānām
Locativeśāstrakovide śāstrakovidayoḥ śāstrakovideṣu

Compound śāstrakovida -

Adverb -śāstrakovidam -śāstrakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria